B 407-21 Grahayajñavidhāna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 407/21
Title: Grahayajñavidhāna
Dimensions: 23.2 x 10.4 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/173
Remarks:
Reel No. B 407-21 Inventory No. 41656
Title Grahayajñavidhāna
Remarks assigned to the Matsyapurāṇa
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.2 x 10.4 cm
Folios 5
Lines per Folio 6
Foliation figures on the verso, in the upper left-hand margin under the abbreviation ma.pu. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 3/173
Manuscript Features
Excerpts
«Beginning: »
śrīḥ || ||
manur uvāca || ||
grahayajñaḥ kathaṃ kāryo lakṣahomaḥ kathaṃ nṛpaiḥ ||
koṭohomo pi yo deva sarvvapāpapraṇāśanaḥ || 1 ||
kriyate vidhinā yena yaddṛṣṭaṃ śānticintakaiḥ ||
tatsarvaṃ vistarād eva kathayasva janārddana || 2 ||
matsya uvāca ||
idānīṃ kathayiṣyāmi prasaṅgād eva te nṛpya ||
rājñān dharmapraśaktena prajānāñ ca hitepsunā || 3 ||
grahayajñaḥ sadā kāryo lakṣahomasamanvitaḥ ||
nadīnāṃ saṅgame vaiva surāṇām agratas tathā || 4 ||
susame bhūmibhāge ca daivajñādhiṣṭhite nṛpa ||
guruṇā ca dvijenaiva sārddhaṃ bhūmiṃ parīkṣayet || 5 ||
khanet kuṇḍañ ca tatraiva susamaṃ hastamātrakaṃ ||
dviguṇaṃ lakṣahome tu koṭihome caturguṇaṃ || 6 || ( fol. 1v1–2r1)
«End: »
sarvasvaṃ vā dadet(!) tatra rājasūyaphalaṃ labhet ||
evaṃ kṛtvā vidhānena viprāstāṃstu visarjjayet || 32 ||
prīyatāṃ puṇḍarīkākṣaḥ sarvayajñeśvaro hariḥ ||
tasmin tuṣṭe jagat tuṣṭaṃ prīṇi(!)te prīṇi(!)taṃ bhavet || 38 ||
evaṃ sarvopaghāte tu devamānuṣakārite ||
iyaṃ śāntis tavākhyātā yāṃ kṛtvā sukṛtī bhavet || 39 ||
na śocet janmamaraṇe kṛtākṛtavicāraṇe ||
sarvatīrtheṣu yat ⟪mānaṃ⟫ [[puṇyaṃ]] sarvayajñeṣu yatphalaṃ || 40 ||
tatphalaṃ samavāpnoti kṛtvā yajñatrayaṃ nṛpa || || (fol. 4v4–5r3)
«Colophon: »
iti śrīmatsyapurāṇe grahayajñavodhāno(!) nāma || || || || (fol. 5r3–4)
Microfilm Details
Reel No. B 407/21
Date of Filming 11-03-1973
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 14-10-2009
Bibliography